भारतवर्ष पर संस्कृत में अनुच्छेद लिखें। Bharatvarsh Par Sanskrit Mein Anuchchhed Likhen.
Edited by
1,199 views
1 Vote
1 Vote

भारतवर्ष पर संस्कृत में अनुच्छेद लिखें। Bharatvarsh Par Sanskrit Mein Anuchchhed Likhen.

Edited by

1 Answer

1 Vote
1 Vote

भारतवर्षम् / अस्माकं देश:

अस्माकं देश: भारतवर्षम् अस्ति। अयमेकः विशालतम: देशः अस्ति। अस्य तिसृषु दिक्षु समुद्रः अस्ति। उत्तरस्यां दिशि पर्वतराज हिमालयः अस्ति। गंगा यमुना गोदावरी प्रभृतयः नद्यः अत्रैव वहन्ति। अत्र अनेकानि तिर्थस्थानानि सन्ति। अत्र रामकृष्ण प्रभृतयः अनेके महापुरुषाः जाताः। अयं देशः कृषिप्रधानः ग्रामप्रधानश्च देशः कथ्यते। अस्य देशस्य राष्ट्रभाषा हिन्दी अस्ति।

Edited by

RELATED DOUBTS

0 Answers
4 Votes
4 Votes
43 Views
1 Answer
4 Votes
4 Votes
163 Views
Peddia is an Online Question and Answer Website, That Helps You To Prepare India's All States Boards & Competitive Exams Like IIT-JEE, NEET, AIIMS, AIPMT, SSC, BANKING, BSEB, UP Board, RBSE, HPBOSE, MPBSE, CBSE & Other General Exams.
If You Have Any Query/Suggestion Regarding This Website or Post, Please Contact Us On : [email protected]

CATEGORIES